
आइफोन 17: कानि परिष्करणानि जातानि।
- SansTech

- Sep 30, 2025
- 1 min read
एप्पल्-कम्पनीयाः नूतनः ‘आइफोन १७’ स्मार्ट्फोनः सेप्टेम्बर २०२५ तमे मासे प्रकाशितः। रूपं, प्रदर्शनशक्तिः, छायाचित्रणं, कृत्रिम-बुद्धिः च इत्येतेषु विषयेषु विशेषा अभिवृद्धयः सन्ति।
प्रमुख-विशेषाः
रूपम्:
६.३ अङ्गुल-प्रमाणस्य सुपर रेटिना XDR OLED दृश्यकम्।
१२०Hz प्रोमोशन, ‘सेरामिक् शील्ड् २’ सुरक्षा।
‘डायनामिक् आइलण्ड्’, ‘अल्वेज्-ऑन् डिस्प्लेय्’
प्रदर्शनशक्तिः
नवीनः ‘ए१९’ चिप् (३ नैनोमीटर प्रक्रिया)।
८ अथवा १२ GB RAM विकल्पाः।
३५W त्वरित-चार्ज्, IP68 जलप्रतिकारः।
छायाचित्रणम्
द्वयः ४८ MP ‘फ्यूजन’ मुख्य-क्यामेराः (मुख्य तथा अल्ट्रा-वाइड्)।
१८ MP अग्र-क्यामेराः ‘सेण्टर स्टेज्’।
प्रो-मोडेल्स् मध्ये ८x अपारदर्शकः टेलीफोटो-ज़ूम्।
कृत्रिम-बुद्धिः
iOS १९ नूतनतम् प्रणाली।
‘एप्पल् इण्टेलिजन्स्’ (Live Translation, Image Playground)।
उत्कटं ‘फेस्-आइडी’ प्रणाली।
🔹 मूल्यम् 82900 आरभ्य।
.png)



Good