top of page

आइफोन 17: कानि परिष्करणानि जातानि।

एप्पल्-कम्पनीयाः नूतनः ‘आइफोन १७’ स्मार्ट्फोनः सेप्टेम्बर २०२५ तमे मासे प्रकाशितः। रूपं, प्रदर्शनशक्तिः, छायाचित्रणं, कृत्रिम-बुद्धिः च इत्येतेषु विषयेषु विशेषा अभिवृद्धयः सन्ति।



प्रमुख-विशेषाः


रूपम्:

६.३ अङ्गुल-प्रमाणस्य सुपर रेटिना XDR OLED दृश्यकम्।

१२०Hz प्रोमोशन, ‘सेरामिक् शील्ड् २’ सुरक्षा।

‘डायनामिक् आइलण्ड्’, ‘अल्वेज्-ऑन् डिस्प्लेय्’

प्रदर्शनशक्तिः

नवीनः ‘ए१९’ चिप् (३ नैनोमीटर प्रक्रिया)।

८ अथवा १२ GB RAM विकल्पाः।

३५W त्वरित-चार्ज्, IP68 जलप्रतिकारः।

छायाचित्रणम्

द्वयः ४८ MP ‘फ्यूजन’ मुख्य-क्यामेराः (मुख्य तथा अल्ट्रा-वाइड्)।

१८ MP अग्र-क्यामेराः ‘सेण्टर स्टेज्’।

प्रो-मोडेल्स् मध्ये ८x अपारदर्शकः टेलीफोटो-ज़ूम्।

कृत्रिम-बुद्धिः

iOS १९ नूतनतम् प्रणाली।

‘एप्पल् इण्टेलिजन्स्’ (Live Translation, Image Playground)।

उत्कटं ‘फेस्-आइडी’ प्रणाली।


🔹 मूल्यम् 82900 आरभ्य।


1 Comment

Rated 0 out of 5 stars.
No ratings yet

Add a rating
Wayans 1817
Wayans 1817
Sep 30, 2025
Rated 4 out of 5 stars.

Good

Like
bottom of page

Install Live Sanskrit

Learn Sanskrit like an app.
Faster access • Focused learning • No browser