top of page

हन्त ! भाग्यं जनानाम् । हन्त ! भाग्यं जनानाम् । कृष्णकृपासागरम्। अद्य श्रीकृष्णस्य जन्मदिनम्। सर्वेभ्यो शुभकामनाः।

श्रीकृष्णः भगवान् विष्णोः अष्टमोऽवतारः इति प्रसिद्धः, हिन्दुधर्मे सर्वाधिकं पूजितः च प्रियः देवः आसीत्। सः मथुरायां देवकी-वासुदेवयोः पुत्ररूपेण जातः, तस्मिन्काले लोकेषु कंसराजस्य क्रूरेण शासनम् अभवत्। रक्षार्थं तं गोपग्रामं गोकुलं नीतवान् यत्र सः बाल्यकालं व्यतीतवान्। तस्य बाललीलाः मोहकाः आसन्—नवनीतचौर्यं, कालियनागनर्तनम्, गोवर्धनगिरिधारणम्, वंशीलास्येन गोपीहृदयानन्दनं च। राधागोपीनां सह तस्य प्रेम सम्बन्धः जीवात्मनः परमात्मना च नित्यं सम्बन्धं प्रतीकयति।


युवराजे जातः सः नीतिज्ञः राजपुरुषः चाभवत्। महाभारते तु अर्जुनस्य सारथिः उपदेशकः च अभवत्। कुरुक्षेत्रयुद्धे तेन प्रदत्ताः उपदेशाः भगवद्गीतायां संहिताः—कर्मयोगः, भक्तियोगः, धर्मपालनं च विशेषतया उपदिष्टम्। एते उपदेशाः अद्यापि विश्वे सर्वत्र साधकान् प्रेरयन्ति। श्रीकृष्णस्य जीवनम् हास्येन प्रज्ञया च, प्रेमणा कर्तव्येन च, मानवेने दैवेन च, सन्तुलनस्य आदर्शः।

अद्यापि श्रीकृष्णः असंख्येभ्यः मन्दिरेषु पूज्यते—मथुरा, वृन्दावनं, उडुपी, गुरुवायूरिति विशेषतः प्रसिद्धानि। तस्य जन्मोत्सवः जन्माष्टमी नाम महाभक्त्या आचर्यते। सः अनन्तकालं दिव्यप्रेमस्वरूपः, करुणामूर्ति:, आनन्दस्य सत्यस्य च प्रतीकः इति प्रतिष्ठितः अस्ति।

1 Comment

Rated 0 out of 5 stars.
No ratings yet

Add a rating
Akhil Akhi
Akhil Akhi
Sep 14
Rated 5 out of 5 stars.

Hare Krishna...

Like
bottom of page